Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 11.84



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 84

śrīvāsa-paṇḍita iṅha, paṇḍita-vakreśvara
vidyānidhi-ācārya, iṅha paṇḍita-gadādhara


SYNONYMS

śrīvāsa-paṇḍita — Śrīvāsa Paṇḍita; iṅha — here; paṇḍita-vakreśvara — Vakreśvara Paṇḍita; vidyānidhi-ācārya — Vidyānidhi Ācārya; iṅha — here; paṇḍita-gadādharaGadādhara Paṇḍita.


TRANSLATION

“Here are Śrīvāsa Paṇḍita, Vakreśvara Paṇḍita, Vidyānidhi Ācārya and Gadādhara Paṇḍita.