SB 9.12.14
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 14
tasmāc chākyo 'tha śuddhodo
lāṅgalas tat-sutaḥ smṛtaḥ
tataḥ prasenajit tasmāt
kṣudrako bhavitā tataḥ
SYNONYMS
tasmāt—from Sañjaya; śākyaḥ—Śākya; atha—thereafter; śuddhodaḥ—Śuddhoda; lāṅgalaḥ—Lāṅgala; tat-sutaḥ—the son of Śuddhoda; smṛtaḥ—is well known; tataḥ—from him; prasenajit—Prasenajit; tasmāt—from Prasenajit; kṣudrakaḥ—Kṣudraka; bhavitā—will take birth; tataḥ—thereafter.
TRANSLATION
From Sañjaya will come Śākya, from Śākya will come Śuddhoda, and from Śuddhoda will come Lāṅgala. From Lāṅgala will come Prasenajit, and from Prasenajit, Kṣudraka.