Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.12.14

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 14

tasmāc chākyo 'tha śuddhodo
lāṅgalas tat-sutaḥ smṛtaḥ
tataḥ prasenajit tasmāt
kṣudrako bhavitā tataḥ


SYNONYMS

tasmāt — from Sañjaya; śākyaḥ — Śākya; atha — thereafter; śuddhodaḥ — Śuddhoda; lāṅgalaḥ — Lāṅgala; tat-sutaḥ — the son of Śuddhoda; smṛtaḥ — is well known; tataḥ — from him; prasenajit — Prasenajit; tasmāt — from Prasenajit; kṣudrakaḥ — Kṣudraka; bhavitā — will take birth; tataḥ — thereafter.


TRANSLATION

From Sañjaya will come Śākya, from Śākya will come Śuddhoda, and from Śuddhoda will come Lāṅgala. From Lāṅgala will come Prasenajit, and from Prasenajit, Kṣudraka.



... more about "SB 9.12.14"
Śukadeva Gosvāmī +
King Parīkṣit +