Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 25.179

Revision as of 17:17, 20 March 2008 by Acyuta (talk | contribs) (1 revision(s))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)


His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


TEXT 179

tapana miśra, raghunātha, mahārāṣṭrīya brāhmaṇa
candraśekhara, kīrtanīyā-paramānanda,-pañca jana


SYNONYMS

tapana miśra—Tapana Miśra; raghunātha—Raghunātha; mahārāṣṭrīya brāhmaṇa—the Maharashtriyan brāhmaṇa; candraśekhara—Candraśekhara; kīrtanīyā-paramānanda—Paramānanda, who used to perform kīrtana; pañca jana—these five persons.


TRANSLATION

These five devotees were Tapana Miśra, Raghunātha, the Maharashtriyan brāhmaṇa, Candraśekhara and Paramānanda Kīrtanīyā.

Template:CC Footer