Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 20.325

Revision as of 15:56, 7 September 2021 by Soham (talk | contribs)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 325

svāyaṁbhuve ‘yajña’, svārociṣe ‘vibhu’ nāma
auttame ‘satyasena’, tāmase ‘hari’ abhidhāna


SYNONYMS

svāyaṁbhuve—in the Svāyambhuva-manvantara; yajña—the avatāra named Yajña; svārociṣe—in the Svārociṣa-manvantara; vibhu—the avatāra Vibhu; nāma—named; auttame—in the Auttama-manvantara; satyasena—the avatāra named Satyasena; tāmase—in the Tāmasa-manvantara; hari—Hari; abhidhāna—named.


TRANSLATION

“In the Svāyambhuva-manvantara, the avatāra is named Yajña. In the Svārociṣa-manvantara, he is named Vibhu. In the Auttama-manvantara, He is named Satyasena, and in the Tāmasa-manvantara, He is named Hari.