Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 20.325



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 325

svāyaṁbhuve ‘yajña’, svārociṣe ‘vibhu’ nāma
auttame ‘satyasena’, tāmase ‘hari’ abhidhāna


SYNONYMS

svāyaṁbhuve — in the Svāyambhuva-manvantara; yajña — the avatāra named Yajña; svārociṣe — in the Svārociṣa-manvantara; vibhu — the avatāra Vibhu; nāma — named; auttame — in the Auttama-manvantara; satyasena — the avatāra named Satyasena; tāmase — in the Tāmasa-manvantara; hari — Hari; abhidhāna — named.


TRANSLATION

“In the Svāyambhuva-manvantara, the avatāra is named Yajña. In the Svārociṣa-manvantara, he is named Vibhu. In the Auttama-manvantara, He is named Satyasena, and in the Tāmasa-manvantara, He is named Hari.