Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Adi 3.84

Revision as of 05:39, 10 August 2021 by Mudita (talk | contribs)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 84

bhāgavata, bhārata-śāstra, āgama, purāṇa
caitanya-kṛṣṇa-avatāre prakaṭa pramāṇa


SYNONYMS

bhāgavata—Śrīmad-Bhāgavatam; bhārata-śāstra—Mahābhārata; āgama—Vedic literatures; purāṇa—the Purāṇas; caitanya—as Lord Caitanya Mahāprabhu; kṛṣṇa—of Lord Kṛṣṇa; avatāre—in the incarnation; prakaṭa—displayed; pramāṇa—evidence.


TRANSLATION

Śrīmad-Bhāgavatam, the Mahābhārata, the Purāṇas and other Vedic literatures all give evidence to prove that Lord Śrī Kṛṣṇa Caitanya Mahāprabhu is the incarnation of Kṛṣṇa.