Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Adi 3.84



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 84

bhāgavata, bhārata-śāstra, āgama, purāṇa
caitanya-kṛṣṇa-avatāre prakaṭa pramāṇa


SYNONYMS

bhāgavata — Śrīmad-Bhāgavatam; bhārata-śāstra — Mahābhārata; āgama — Vedic literatures; purāṇa — the Purāṇas; caitanya — as Lord Caitanya Mahāprabhu; kṛṣṇa — of Lord Kṛṣṇa; avatāre — in the incarnation; prakaṭa — displayed; pramāṇa — evidence.


TRANSLATION

Śrīmad-Bhāgavatam, the Mahābhārata, the Purāṇas and other Vedic literatures all give evidence to prove that Lord Śrī Kṛṣṇa Caitanya Mahāprabhu is the incarnation of Kṛṣṇa.