CC Adi 12.59
Śrī Caitanya-caritāmṛta - Ādi-līlā - Chapter 12: The Expansions of Advaita Acārya and Gadādhara Paṇḍita
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 59
- nandinī, āra kāmadeva, caitanya-dāsa
- durlabha viśvāsa, āra vanamāli-dāsa
SYNONYMS
nandinī—Nandinī; āra—and; kāmadeva—Kāmadeva; caitanya-dāsa—Caitanya dāsa; durlabha viśvāsa—Durlabha Viśvāsa; āra—and; vanamāli-dāsa—Vanamālī dāsa.
TRANSLATION
Nandinī, Kāmadeva, Caitanya dāsa, Durlabha Viśvāsa and Vanamālī dāsa were the tenth, eleventh, twelfth, thirteenth and fourteenth branches of Śrī Advaita Ācārya.