Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Adi 12.58



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 58

bhāgavatācārya, āra viṣṇudāsācārya
cakrapāṇi ācārya, āra ananta ācārya


SYNONYMS

bhāgavata-ācārya — Bhāgavata Ācārya; āra — and; viṣṇudāsa-ācārya — Viṣṇudāsa Ācārya; cakrapāṇi ācārya — Cakrapāṇi Ācārya; āra — and; ananta ācārya — Ananta Ācārya.


TRANSLATION

Bhāgavata Ācārya, Viṣṇudāsa Ācārya, Cakrapāṇi Ācārya and Ananta Ācārya were the sixth, seventh, eighth and ninth branches of Advaita Ācārya.


PURPORT

In his Anubhāṣya Śrī Bhaktisiddhānta Sarasvatī Gosvāmī Prabhupāda says that Bhāgavata Ācārya was formerly among the followers of Advaita Ācārya but was later counted among the followers of Gadādhara Paṇḍita. The sixth verse of Śākhā-nirṇayāmṛta, a book written by Yadunandana dāsa, states that Bhāgavata Ācārya compiled a famous book of the name Prema-taraṅgiṇī. According to the Gaura-gaṇoddeśa-dīpikā (195), Bhāgavata Ācārya formerly lived in Vṛndāvana as Śveta-mañjarī. Viṣṇudāsa Ācārya was present during the Khetari-mahotsava. He went there with Acyutānanda, as stated in the Bhakti-ratnākara, Tenth Taraṅga. Ananta Ācārya was one of the eight principal gopīs. His former name was Sudevī. Although he was among Advaita Ācārya’s followers, he later became an important devotee of Gadādhara Gosvāmī.