SB 9.23.2
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 2
- janamejayas tasya putro
- mahāśālo mahāmanāḥ
- uśīnaras titikṣuś ca
- mahāmanasa ātmajau
SYNONYMS
janamejayaḥ—Janamejaya; tasya—of him (Janamejaya); putraḥ—a son; mahāśālaḥ—Mahāśāla; mahāmanāḥ—(from Mahāśāla) a son named Mahāmanā; uśīnaraḥ—Uśīnara; titikṣuḥ—Titikṣu; ca—and; mahāmanasaḥ—from Mahāmanā; ātmajau—two sons.
TRANSLATION
From Sṛñjaya came a son named Janamejaya. From Janamejaya came Mahāśāla; from Mahāśāla, Mahāmanā; and from Mahāmanā two sons, named Uśīnara and Titikṣu.