SB 9.22.7
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 7
- bṛhadrathāt kuśāgro 'bhūd
- ṛṣabhas tasya tat-sutaḥ
- jajñe satyahito 'patyaṁ
- puṣpavāṁs tat-suto jahuḥ
SYNONYMS
bṛhadrathāt—from Bṛhadratha; kuśāgraḥ—Kuśāgra; abhūt—a son was born; ṛṣabhaḥ—Ṛṣabha; tasya—of him (Kuśāgra); tat-sutaḥ—his (Ṛṣabha's) son; jajñe—was born; satyahitaḥ—Satyahita; apatyam—offspring; puṣpavān—Puṣpavān; tat-sutaḥ—his (Puṣpavān's) son; jahuḥ—Jahu.
TRANSLATION
From Bṛhadratha, Kuśāgra was born; from Kuśāgra, Ṛṣabha; and from Ṛṣabha, Satyahita. The son of Satyahita was Puṣpavān, and the son of Puṣpavān was Jahu.