SB 9.13.16
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 16
- maroḥ pratīpakas tasmāj
- jātaḥ kṛtaratho yataḥ
- devamīḍhas tasya putro
- viśruto 'tha mahādhṛtiḥ
SYNONYMS
maroḥ—of Maru; pratīpakaḥ—a son named Pratīpaka; tasmāt—from Pratīpaka; jātaḥ—was born; kṛtarathaḥ—a son named Kṛtaratha; yataḥ—and from Kṛtaratha; devamīḍhaḥ—Devamīḍha; tasya—of Devamīḍha; putraḥ—a son; viśrutaḥ—Viśruta; atha—from him; mahādhṛtiḥ—a son named Mahādhṛti.
TRANSLATION
The son of Maru was Pratīpaka, and the son of Pratīpaka was Kṛtaratha. From Kṛtaratha came Devamīḍha; from Devamīḍha, Viśruta; and from Viśruta, Mahādhṛti.