SB 5.2.19
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 19
- tasyām u ha vā ātmajān sa rāja-vara āgnīdhro
- nābhi-kimpuruṣa-harivarṣelāvṛta-ramyaka-hiraṇmaya-
- kuru-bhadrāśva-ketumāla-saṁjñānnava putrān ajanayat
SYNONYMS
tasyām—in her; u ha vā—certainly; ātma-jān—sons; saḥ—he; rāja-varaḥ—the best of kings; āgnīdhraḥ—Āgnīdhra; nābhi—Nābhi; kiṁpuruṣa—Kiṁpuruṣa; hari-varṣa—Harivarṣa; ilāvṛta—Ilāvṛta; ramyaka—Ramyaka; hiraṇmaya—Hiraṇmaya; kuru—Kuru; bhadrāśva—Bhadrāśva; ketu-māla—Ketumāla; saṁjñān—named; nava—nine; putrān—sons; ajanayat—begot.
TRANSLATION
In the womb of Pūrvacitti, Mahārāja Āgnīdhra, the best of kings, begot nine sons, named Nābhi, Kiṁpuruṣa, Harivarṣa, Ilāvṛta, Ramyaka, Hiraṇmaya, Kuru, Bhadrāśva and Ketumāla.