Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 4.13.13

Revision as of 22:01, 30 November 2017 by Vanibot (talk | contribs) (Vanibot #0018 edit: make synonym terms in Sanskrit italic in SB - Vanisource)

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 13

puṣpārṇasya prabhā bhāryā
doṣā ca dve babhūvatuḥ
prātar madhyandinaṁ sāyam
iti hy āsan prabhā-sutāḥ


SYNONYMS

puṣpārṇasya—of Puṣpārṇa; prabhā—Prabhā; bhāryā—wife; doṣā—Doṣā; ca—also; dve—two; babhūvatuḥ—were; prātaḥ—Prātar; madhyandinam—Madhyandinam; sāyam—Sāyam; iti—thus; hi—certainly; āsan—were; prabhā-sutāḥ—sons of Prabhā.


TRANSLATION

Puṣpārṇa had two wives, named Prabhā and Doṣā. Prabhā had three sons, named Prātar, Madhyandinam and Sāyam.



... more about "SB 4.13.13"
Maitreya Ṛṣi +
Vidura +