Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 4.13.13

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 13

puṣpārṇasya prabhā bhāryā
doṣā ca dve babhūvatuḥ
prātar madhyandinaṁ sāyam
iti hy āsan prabhā-sutāḥ


SYNONYMS

puṣpārṇasya — of Puṣpārṇa; prabhā — Prabhā; bhāryā — wife; doṣā — Doṣā; ca — also; dve — two; babhūvatuḥ — were; prātaḥ — Prātar; madhyandinam — Madhyandinam; sāyam — Sāyam; iti — thus; hi — certainly; āsan — were; prabhā-sutāḥ — sons of Prabhā.


TRANSLATION

Puṣpārṇa had two wives, named Prabhā and Doṣā. Prabhā had three sons, named Prātar, Madhyandinam and Sāyam.



... more about "SB 4.13.13"
Maitreya Ṛṣi +
Vidura +