Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 16.245-246

Revision as of 23:30, 18 March 2008 by Acyuta (talk | contribs) (1 revision(s))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)


His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


TEXTS 245-246

ihāṅ prabhu ekatra kari’ saba bhakta-gaṇa
advaita-nityānandādi yata bhakta-jana
sabā āliṅgana kari’ kahena gosāñi
sabe ājñā deha’—āmi nīlācale yāi


SYNONYMS

ihāṅ—here (at Śāntipura); prabhu—Śrī Caitanya Mahāprabhu; ekatra kari’—assembling in one place; saba bhakta-gaṇa—all the devotees; advaita-nityānanda-ādi—headed by Advaita Ācārya and Nityānanda Prabhu; yata bhakta-jana—all the devotees; sabā āliṅgana kari’—embracing every one of them; kahena gosāñi—Śrī Caitanya Mahāprabhu said; sabe—all of you; ājñā deha’—just give Me permission; āmi—I; nīlācale—to Nīlācala, Jagannātha Purī; yāi—may go.


TRANSLATION

Meanwhile, at Śāntipura, Śrī Caitanya Mahāprabhu assembled all His devotees—headed by Advaita Ācārya and Nityānanda Prabhu—embraced them all and asked their permission to return to Jagannātha Purī.

Template:CC Footer