Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 16.245-246



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXTS 245-246

ihāṅ prabhu ekatra kari' saba bhakta-gaṇa
advaita-nityānandādi yata bhakta-jana
sabā āliṅgana kari' kahena gosāñi
sabe ājñā deha'—āmi nīlācale yāi


SYNONYMS

ihāṅ — here (at Śāntipura); prabhu — Śrī Caitanya Mahāprabhu; ekatra kari — assembling in one place; saba bhakta-gaṇa — all the devotees; advaita-nityānanda-ādi — headed by Advaita Ācārya and Nityānanda Prabhu; yata bhakta-jana — all the devotees; sabā āliṅgana kari — embracing every one of them; kahena gosāñi — Śrī Caitanya Mahāprabhu said; sabe — all of you; ājñā deha — just give Me permission; āmi — I; nīlācale — to Nīlācala, Jagannātha Purī; yāi — may go.


TRANSLATION

Meanwhile, at Śāntipura, Śrī Caitanya Mahāprabhu assembled all His devotees—headed by Advaita Ācārya and Nityānanda Prabhu—embraced them all and asked their permission to return to Jagannātha Purī.