Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 11.87

Revision as of 16:13, 20 March 2008 by Acyuta (talk | contribs) (1 revision(s))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)


His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


TEXT 87

purī-bhāratīra saṅge prabhu bhikṣā kailā
sakala vaiṣṇava tabe bhojana karilā


SYNONYMS

purī-bhāratīra saṅge—with Paramānanda Purī and Brahmānanda Bhāratī; prabhu—Śrī Caitanya Mahāprabhu; bhikṣā kailā—honored the prasādam; sakala vaiṣṇava—all the Vaiṣṇavas; tabe—then; bhojana karilā—began to eat.


TRANSLATION

With Paramānanda Purī and Brahmānanda Bhāratī, Śrī Caitanya Mahāprabhu sat down and accepted the prasādam. When He began to eat, so did all the Vaiṣṇavas.

Template:CC Footer