Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 11.86



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 86

āpane kāśī-miśra āilā prasāda lañā
prabhure bhikṣā karāilā āgraha kariyā


SYNONYMS

āpane — personally; kāśī-miśra — Kāśī Miśra; āilā — came; prasāda lañā — taking prasādam; prabhure — to Śrī Caitanya Mahāprabhu; bhikṣā karāilā — delivered prasādam to eat; āgraha kariyā — with great attention.


TRANSLATION

Therefore Kāśī Miśra personally went there and delivered prasādam to Śrī Caitanya Mahāprabhu with great attention and made Him eat.