Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 20.326

Revision as of 23:34, 18 March 2008 by Acyuta (talk | contribs) (1 revision(s))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)


His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


TEXT 326

raivate ‘vaikuṇṭha’, cākṣuṣe ‘ajita’, vaivasvate ‘vāmana’
sāvarṇye ‘sārvabhauma’, dakṣa-sāvarṇye ‘ṛṣabha’ gaṇana


SYNONYMS

raivate—in the Raivata-manvantara; vaikuṇṭha—the avatāra named Vaikuṇṭha; cākṣuṣe—in the Cākṣuṣa-manvantara; ajita—the avatāra named Ajita; vaivasvate—in the Vaivasvata-manvantara; vāmana—the avatāra named Vāmana; sāvarṇye—in the Sāvarṇya-manvantara; sārvabhauma—the avatāra named Sārvabhauma; dakṣa-sāvarṇye—in the Dakṣa-sāvarṇya-manvantara; ṛṣabha—the avatāra named Ṛṣabha; gaṇana—named.


TRANSLATION

“In the Raivata-manvantara, the avatāra is named Vaikuṇṭha, and in the Cākṣuṣa-manvantara, He is named Ajita. In the Vaivasvata-manvantara, He is named Vāmana, and in the Sāvarṇya-manvantara, He is named Sārvabhauma. In the Dakṣa-sāvarṇya-manvantara, he is named Ṛṣabha.

Template:CC Footer