Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 19.101

Revision as of 23:33, 18 March 2008 by Acyuta (talk | contribs) (1 revision(s))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)


His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


TEXT 101

prabhu kahe,—upādhyāya, śreṣṭha māna’ kāya?
‘śyāmam eva paraṁ rūpaṁ’—kahe upādhyāya


SYNONYMS

prabhu kahe—Śrī Caitanya Mahāprabhu inquired; upādhyāya—My dear Upādhyāya; śreṣṭha—the supermost; māna’—you consider; kāya—what; śyāmam—Śyāmasundara, Kṛṣṇa; eva—certainly; param rūpam—the supreme form; kahe—replied; upādhyāya—Raghupati Upādhyāya.


TRANSLATION

Śrī Caitanya Mahāprabhu asked Raghupati Upādhyāya, “According to your decision, who is the foremost being?” Raghupati Upādhyāya replied, “Lord Śyāmasundara is the supreme form.”

Template:CC Footer