Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 19.101



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 101

prabhu kahe,—upādhyāya, śreṣṭha māna’ kāya?
‘śyāmam eva paraṁ rūpaṁ’—kahe upādhyāya


SYNONYMS

prabhu kahe — Śrī Caitanya Mahāprabhu inquired; upādhyāya — My dear Upādhyāya; śreṣṭha — the supermost; māna’ — you consider; kāya — what; śyāmam — Śyāmasundara, Kṛṣṇa; eva — certainly; param rūpam — the supreme form; kahe — replied; upādhyāya — Raghupati Upādhyāya.


TRANSLATION

Śrī Caitanya Mahāprabhu asked Raghupati Upādhyāya, “According to your decision, who is the foremost being?” Raghupati Upādhyāya replied, “Lord Śyāmasundara is the supreme form.”