CC Adi 17.319
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 319
ṣaṣṭha paricchede ‘advaita-tattve’ra vicāra
advaita-ācārya—mahā-viṣṇu-avatāra
SYNONYMS
ṣaṣṭha paricchede—in the Sixth Chapter; advaita—of Advaita Ācārya; tattvera—of the truth; vicāra—consideration; advaita-ācārya—Advaita Prabhu; mahā-viṣṇu-avatāra—incarnation of Mahā-Viṣṇu.
TRANSLATION
The Sixth Chapter considers the truth of Advaita Ācārya. He is an incarnation of Mahā-Viṣṇu.