CC Adi 17.294
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 294
sei vrajeśvara—ihaṅ jagannātha pitā
sei vrajeśvarī—ihaṅ śacīdevī mātā
SYNONYMS
sei—that; vrajeśvara—the King of Vraja; ihaṅ—now; jagannātha—Jagannātha Miśra; pitā—the father of Lord Caitanya Mahāprabhu; sei—that; vrajeśvarī—Queen of Vraja; ihaṅ—now; śacīdevī—Śacīdevī; mātā—the mother of Śrī Caitanya Mahāprabhu.
TRANSLATION
Father Nanda, the King of Vrajabhūmi, is now Jagannātha Miśra, the father of Caitanya Mahāprabhu. And mother Yaśodā, the Queen of Vrajabhūmi, is now Śacīdevī, Lord Caitanya’s mother.