CC Adi 17.122
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 122
‘haraye namaḥ, kṛṣṇa yādavāya namaḥ
gopāla govinda rāma śrī-madhusūdana’
SYNONYMS
haraye namaḥ—I offer my respectful obeisances to Lord Hari; kṛṣṇa—O Kṛṣṇa; yādavāya—unto the descendant of the Yadu dynasty; namaḥ—all obeisances; gopāla—Gopāla; govinda—Govinda; rāma—Rāma; śrī-madhusūdana—Śrī Madhusūdana.
TRANSLATION
[All the devotees sang this popular song along with the Hare Kṛṣṇa mahā-mantra.] “Haraye namaḥ, kṛṣṇa yādavāya namaḥ/ gopāla govinda rāma śrī-madhusūdana.”