CC Madhya 11.84 (1975)
Śrī Caitanya-caritāmṛta (1975) - Madhya-līlā - Chapter 11: The Beḍā-kīrtana Pastimes of Śrī Caitanya Mahāprabhu
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
Below is the 1996 edition text, ready to be substituted with the 1975 one using the compile form.
TEXT 84
- śrīvāsa-paṇḍita iṅha, paṇḍita-vakreśvara
- vidyānidhi-ācārya, iṅha paṇḍita-gadādhara
SYNONYMS
śrīvāsa-paṇḍita—Śrīvāsa Paṇḍita; iṅha—here; paṇḍita-vakreśvara—Vakreśvara Paṇḍita; vidyānidhi-ācārya—Vidyānidhi Ācārya; iṅha—here; paṇḍita-gadādhara—Gadādhara Paṇḍita.
TRANSLATION
“Here are Śrīvāsa Paṇḍita, Vakreśvara Paṇḍita, Vidyānidhi Ācārya and Gadādhara Paṇḍita.