Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 11.84 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 84

śrīvāsa-paṇḍita iṅha, paṇḍita-vakreśvara
vidyānidhi-ācārya, iṅha paṇḍita-gadādhara


SYNONYMS

śrīvāsa-paṇḍita—Śrīvāsa Paṇḍita; iṅha—here; paṇḍita-vakreśvara—Vakreśvara Paṇḍita; vidyānidhi-ācārya—Vidyānidhi Ācārya; iṅha—here; paṇḍita-gadādhara—Gadādhara Paṇḍita.


TRANSLATION

"Here are Śrīvāsa Paṇḍita, Vakreśvara Paṇḍita, Vidyānidhi Ācārya and Gadādhara Paṇḍita.