CC Madhya 1.236 (1975)
Śrī Caitanya-caritāmṛta (1975) - Madhya-līlā - Chapter 1: The Later Pastimes of Lord Śrī Caitanya Mahāprabhu
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
Below is the 1996 edition text, ready to be substituted with the 1975 one using the compile form.
TEXT 236
- balabhadra bhaṭṭācārya, āra paṇḍita dāmodara
- dui-jana-saṅge prabhu āilā nīlācala
SYNONYMS
balabhadra bhaṭṭācārya—Balabhadra Bhaṭṭācārya; āra—and; paṇḍita dāmodara—Dāmodara Paṇḍita; dui-jana—two persons; saṅge—with; prabhu—the Lord; āilā—went back; nīlācala—to Jagannātha Purī.
TRANSLATION
The two persons who accompanied Śrī Caitanya Mahāprabhu to Jagannātha Purī [Nīlācala] were Balabhadra Bhaṭṭācārya and Dāmodara Paṇḍita.