Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 1.236 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 236

balabhadra bhaṭṭācārya, āra paṇḍita dāmodara
dui-jana-saṅge prabhu āilā nīlācala


SYNONYMS

balabhadra bhaṭṭācārya—of the name Balabhadra Bhaṭṭācārya; āra—and; paṇḍita dāmodara—Dāmodara Paṇḍita; dui-jana—two persons; saṅge—with; prabhu—the Lord; āilā—went back; nīlācala—to Jagannātha Purī.


TRANSLATION

The two persons who accompanied Śrī Caitanya Mahāprabhu to Jagannātha Purī [Nīlācala] were Balabhadra Bhaṭṭācārya and Dāmodara Paṇḍita.