CC Antya 17.4 (1975)
Śrī Caitanya-caritāmṛta (1975) - Antya-līlā - Chapter 17: The Bodily Transformations of Lord Śrī Caitanya Mahāprabhu
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
Below is the 1996 edition text, ready to be substituted with the 1975 one using the compile form.
TEXT 4
- eka-dina prabhu svarūpa-rāmānanda-saṅge
- ardha-rātri goṅāilā kṛṣṇa-kathā-raṅge
SYNONYMS
eka-dina—one day; prabhu—Śrī Caitanya Mahāprabhu; svarūpa-rāmānanda-saṅge—with Svarūpa Dāmodara Gosvāmī and Rāmānanda Rāya; ardha-rātri—half the night; goṅāilā—passed; kṛṣṇa-kathā—of discussing Kṛṣṇa’s pastimes; raṅge—in the matter.
TRANSLATION
In the company of Svarūpa Dāmodara Gosvāmī and Rāmānanda Rāya, Śrī Caitanya Mahāprabhu once passed half the night talking about the pastimes of Lord Kṛṣṇa.