Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 17.4 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 4

eka-dina prabhu svarūpa-rāmānanda-saṅge
ardha-rātri goṅāilā kṛṣṇa-kathā-raṅge


SYNONYMS

eka-dina—one day; prabhu—Śrī Caitanya Mahāprabhu; svarūpa-rāmānanda-saṅge—with Svarūpa Dāmodara Gosvāmī and Rāmānanda Rāya; ardha-rātri—half the night; goṅāilā—passed; kṛṣṇa-kathā—of discussing Kṛṣṇa's pastimes; raṅge—in the matter.


TRANSLATION

In the company of Svarūpa Dāmodara Gosvāmī and Rāmānanda Rāya, Śrī Caitanya Mahāprabhu once passed half the night talking about the pastimes of Lord Kṛṣṇa.