CC Adi 12.60 (1975)
Śrī Caitanya-caritāmṛta (1975) - Ādi-līlā - Chapter 12: The Expansions of Advaita Acārya and Gadādhara Paṇḍita
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
Below is the 1996 edition text, ready to be substituted with the 1975 one using the compile form.
TEXT 60
- jagannātha kara, āra kara bhavanātha
- hṛdayānanda sena, āra dāsa bholānātha
SYNONYMS
jagannātha kara—Jagannātha Kara; āra—and; kara bhavanātha—Bhavanātha Kara; hṛdayānanda sena—Hṛdayānanda Sena; āra—and; dāsa bholānātha—Bholānātha dāsa.
TRANSLATION
Jagannātha Kara, Bhavanātha Kara, Hṛdayānanda Sena and Bholānātha dāsa were the fifteenth, sixteenth, seventeenth and eighteenth branches of Advaita Ācārya.