SB 5.4.10
Srimad-Bhagavatam, Fifth Canto, Chapter 4: The Characteristics of Ṛṣabhadeva, the Supreme Personality of Godhead
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 10
tam anu kuśāvarta ilāvarto brahmāvarto malayaḥ ketur bhadrasena indraspṛg vidarbhaḥ kīkaṭa iti nava navati pradhānāḥ.
SYNONYMS
tam—him; anu—following; kuśāvarta—Kuśāvarta; ilāvartaḥ—Ilāvarta; brahmāvartaḥ—Brahmāvarta; malayaḥ—Malaya; ketuḥ—Ketu; bhadra-senaḥ—Bhadrasena; indra-spṛk—Indraspṛk; vidarbhaḥ—Vidarbha; kīkaṭaḥ—Kīkaṭa; iti—thus; nava—nine; navati—ninety; pradhānāḥ—older than.
TRANSLATION
Following Bharata, there were ninety-nine other sons. Among these were nine elderly sons, named Kuśāvarta, Ilāvarta, Brahmāvarta, Malaya, Ketu, Bhadrasena, Indraspṛk, Vidarbha and Kīkaṭa.