Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 5.4.10

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 10

tam anu kuśāvarta ilāvarto
brahmāvarto malayaḥ ketur
bhadrasena indraspṛg vidarbhaḥ kīkaṭa
iti nava navati pradhānāḥ


SYNONYMS

tam — him; anu — following; kuśāvarta — Kuśāvarta; ilāvartaḥ — Ilāvarta; brahmāvartaḥ — Brahmāvarta; malayaḥ — Malaya; ketuḥ — Ketu; bhadra-senaḥ — Bhadrasena; indra-spṛk — Indraspṛk; vidarbhaḥ — Vidarbha; kīkaṭaḥ — Kīkaṭa; iti — thus; nava — nine; navati — ninety; pradhānāḥ — older than.


TRANSLATION

Following Bharata, there were ninety-nine other sons. Among these were nine elderly sons, named Kuśāvarta, Ilāvarta, Brahmāvarta, Malaya, Ketu, Bhadrasena, Indraspṛk, Vidarbha and Kīkaṭa.



... more about "SB 5.4.10"
Śukadeva Gosvāmī +
King Parīkṣit +