SB 10.42.37
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 37
cāṇūro muṣṭikaḥ kūtaḥ
śalas tośala eva ca
ta āsedur upasthānaṁ
valgu-vādya-praharṣitāḥ
SYNONYMS
cāṇūraḥ muṣṭikaḥ kūṭaḥ—the wrestlers Cāṇūra, Muṣṭika and Kūṭa; śalaḥ tośalaḥ—Śala and Tośala; eva ca—also; te—they; āseduḥ—sat down; upasthānam—on the mat of the wrestling ring; valgu—pleasing; vādya—by the music; praharṣitāḥ—enthused.
TRANSLATION
Enthused by the pleasing music, Canura, Muṣṭika, Kūṭa, Śala and Tośala sat down on the wrestling mat.