SB 9.12.13
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 13
bṛhadrājas tu tasyāpi
barhis tasmāt kṛtañjayaḥ
raṇañjayas tasya sutaḥ
sañjayo bhavitā tataḥ
SYNONYMS
bṛhadrājaḥ—Bṛhadrāja; tu—but; tasya api—of Amitrajit; barhiḥ—Barhi; tasmāt—from Barhi; kṛtañjayaḥ—Kṛtañjaya; raṇañjayaḥ—Raṇañjaya; tasya—of Kṛtañjaya; sutaḥ—son; sañjayaḥ—Sañjaya; bhavitā—will take birth; tataḥ—from Raṇañjaya.
TRANSLATION
From Amitrajit will come a son named Bṛhadrāja, from Bṛhadrāja will come Barhi, and from Barhi will come Kṛtañjaya. The son of Kṛtañjaya will be known as Raṇañjaya, and from him will come a son named Sañjaya.