Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.11.37

Revision as of 12:51, 17 March 2008 by Acyuta (talk | contribs) (1 revision(s))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 37

indro viśvāvasuḥ śrotā
elāpatras tathāṅgirāḥ
pramlocā rākṣaso varyo
nabho-māsaṁ nayanty amī


SYNONYMS

indraḥ viśvāvasuḥ śrotāḥ—Indra, Viśvāvasu and Śrotā; elāpatraḥ—Elāpatra; tathā—and; aṅgirāḥ—Aṅgirā; pramlocā—Pramlocā; rākṣasaḥ varyaḥ—the Rākṣasa named Varya; nabhaḥ-māsam—the month of Nabhas (Śrāvaṇa); nayanti—rule; amī—these.


TRANSLATION

Indra as the sun-god, Viśvāvasu as the Gandharva, Śrotā as the Yakṣa, Elāpatra as the Nāga, Aṅgirā as the sage, Pramlocā as the Apsarā and Varya as the Rākṣasa rule the month of Nabhas.

... more about "SB 12.11.37"
Suta Goswami +
Sages of Naimisaranya +