SB 12.11.35
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 35
mitro 'triḥ pauruṣeyo 'tha
takṣako menakā hahāḥ
rathasvana iti hy ete
śukra-māsaṁ nayanty amī
SYNONYMS
mitraḥ atriḥ pauruṣeyaḥ—Mitra, Atri and Pauruṣeya; atha—as well; takṣakaḥ menakā hahāḥ—Takṣaka, Menakā and Hāhā; rathasvanaḥ—Rathasvana; iti—thus; hi—indeed; ete—these; śukra-māsam—the month of Śukra (Jyaiṣṭha); nayanti—rule; amī—these.
TRANSLATION
Mitra as the sun-god, Atri as the sage, Pauruṣeya as the Rākṣasa, Takṣaka as the Nāga, Menakā as the Apsarā, Hāhā as the Gandharva and Rathasvana as the Yakṣa rule the month of Śukra.