Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.11.34

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda

TEXT 34

aryamā pulaho 'thaujāḥ
prahetiḥ puñjikasthalī
nāradaḥ kacchanīraś ca
nayanty ete sma mādhavam


SYNONYMS

aryamā pulahaḥ athaujāḥ — Aryamā, Pulaha and Athaujā; prahetiḥ puñjikasthalī — Praheti and Puñjikasthalī; nāradaḥ kacchanīraḥ — Nārada and Kacchanīra; ca — also; nayanti — rule; ete — these; sma — indeed; mādhavam — the month of Mādhava (Vaiśākha).

Translation and purport composed by disciples of Śrīla Prabhupāda


TRANSLATION

Aryamā as the sun-god, Pulaha as the sage, Athaujā as the Yakṣa, Praheti as the Rākṣasa, Puñjikasthalī as the Apsarā, Nārada as the Gandharva and Kacchanīra as the Nāga rule the month of Mādhava.



... more about "SB 12.11.34"
Sūta Gosvāmī +
Sages of Naimiṣāraṇya +