Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 11.83: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 11|C083]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 11|Chapter 11: The Beḍā-kīrtana Pastimes of Śrī Caitanya Mahāprabhu]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 11.82|Madhya-līlā 11.82]] '''[[CC Madhya 11.82|Madhya-līlā 11.82]] - [[CC Madhya 11.84|Madhya-līlā 11.84]]''' [[File:Go-next.png|link=CC Madhya 11.84|Madhya-līlā 11.84]]</div>
{{CompareVersions|CC|Madhya 11.83|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 83 ====
==== TEXT 83 ====


<div id="text">
<div class="verse">
ācārya kahe,—iṅhāra nāma advaita ācārya<br>
:ācārya kahe,—iṅhāra nāma advaita ācārya
mahāprabhura mānya-pātra, sarva-śirodhārya<br>
:mahāprabhura mānya-pātra, sarva-śirodhārya
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
ācārya kahe—Gopīnātha Ācārya said; iṅhāra nāma—His name; advaita ācārya—Advaita Ācārya; mahāprabhura—of Śrī Caitanya Mahāprabhu; mānya-pātra—honorable; sarva-śirodhārya—the topmost devotee.
''ācārya kahe''—Gopīnātha Ācārya said; ''iṅhāra nāma''—His name; ''advaita ācārya''—Advaita Ācārya; ''mahāprabhura''—of Śrī Caitanya Mahāprabhu; ''mānya-pātra''—honorable; ''sarva''-''śirodhārya''—the topmost devotee.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
Gopīnātha Ācārya replied, “His name is Advaita Ācārya. He is honored even by Śrī Caitanya Mahāprabhu, and He is therefore the topmost devotee.
Gopīnātha Ācārya replied, “His name is Advaita Ācārya. He is honored even by Śrī Caitanya Mahāprabhu, and He is therefore the topmost devotee.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 11.82|Madhya-līlā 11.82]] '''[[CC Madhya 11.82|Madhya-līlā 11.82]] - [[CC Madhya 11.84|Madhya-līlā 11.84]]''' [[File:Go-next.png|link=CC Madhya 11.84|Madhya-līlā 11.84]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 15:36, 4 August 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 83

ācārya kahe,—iṅhāra nāma advaita ācārya
mahāprabhura mānya-pātra, sarva-śirodhārya


SYNONYMS

ācārya kahe—Gopīnātha Ācārya said; iṅhāra nāma—His name; advaita ācārya—Advaita Ācārya; mahāprabhura—of Śrī Caitanya Mahāprabhu; mānya-pātra—honorable; sarva-śirodhārya—the topmost devotee.


TRANSLATION

Gopīnātha Ācārya replied, “His name is Advaita Ācārya. He is honored even by Śrī Caitanya Mahāprabhu, and He is therefore the topmost devotee.