Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 16.245-246 (1975): Difference between revisions

(Vanibot #0027: CCMirror - Mirror CC's 1996 edition to form a basis for 1975)
 
(Vanibot #0020: VersionCompareLinker - added a link to the Version Compare feature)
 
Line 2: Line 2:
<div style="float:left">'''[[Sri Caitanya-caritamrta (1975)|Śrī Caitanya-caritāmṛta (1975)]] - [[CC Madhya (1975)|Madhya-līlā]] - [[CC Madhya 16 (1975)|Chapter 16: The Lord's Attempt to Go to Vṛndāvana]]'''</div>
<div style="float:left">'''[[Sri Caitanya-caritamrta (1975)|Śrī Caitanya-caritāmṛta (1975)]] - [[CC Madhya (1975)|Madhya-līlā]] - [[CC Madhya 16 (1975)|Chapter 16: The Lord's Attempt to Go to Vṛndāvana]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 16.244 (1975)|Madhya-līlā 16.244]] '''[[CC Madhya 16.244 (1975)|Madhya-līlā 16.244]] - [[CC Madhya 16.247 (1975)|Madhya-līlā 16.247]]''' [[File:Go-next.png|link=CC Madhya 16.247 (1975)|Madhya-līlā 16.247]]</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 16.244 (1975)|Madhya-līlā 16.244]] '''[[CC Madhya 16.244 (1975)|Madhya-līlā 16.244]] - [[CC Madhya 16.247 (1975)|Madhya-līlā 16.247]]''' [[File:Go-next.png|link=CC Madhya 16.247 (1975)|Madhya-līlā 16.247]]</div>
{{CompareVersions|CC|Madhya 16.245-246|CC 1975|CC 1996}}
{{RandomImage}}
{{RandomImage}}


Line 8: Line 9:


<div class="verse">
<div class="verse">
:ihāṅ prabhu ekatra kari’ saba bhakta-gaṇa
:ihāṅ prabhu ekatra kari' saba bhakta-gaṇa
:advaita-nityānandādi yata bhakta-jana
:advaita-nityānandādi yata bhakta-jana
:sabā āliṅgana kari’ kahena gosāñi
:sabā āliṅgana kari' kahena gosāñi
:sabe ājñā deha’—āmi nīlācale yāi
:sabe ājñā deha'--āmi nīlācale yāi
</div>
</div>


Line 18: Line 19:


<div class="synonyms">
<div class="synonyms">
ihāṅ—here (at Śāntipura); prabhu—Śrī Caitanya Mahāprabhu; ekatra kari’—assembling in one place; saba bhakta-gaṇa—all the devotees; advaita-nityānanda-ādi—headed by Advaita Ācārya and Nityānanda Prabhu; yata bhakta-jana—all the devotees; sabā āliṅgana kari’—embracing every one of them; kahena gosāñi—Śrī Caitanya Mahāprabhu said; sabe—all of you; ājñā deha’—just give Me permission; āmi—I; nīlācale—to Nīlācala, Jagannātha Purī; yāi—may go.
ihāṅ—here (at Śāntipura); prabhu—Śrī Caitanya Mahāprabhu; ekatra kari'-assembling in one place; saba bhakta-gaṇa—all the devotees; advaita-nityānanda-ādi—headed by Advaita Ācārya and Nityānanda Prabhu; yata bhakta-jana—all the devotees; sabā āliṅgana kari'-embracing every one of them; kahena gosāñi—Śrī Caitanya Mahāprabhu said; sabe—all of you; ājñā deha'-just give Me permission; āmi—I; nīlācale—to Nīlācala, Jagannātha Purī; yāi—may go.
</div>
</div>


Line 25: Line 26:


<div class="translation">
<div class="translation">
Meanwhile, at Śāntipura, Śrī Caitanya Mahāprabhu assembled all His devotees—headed by Advaita Ācārya and Nityānanda Prabhu—embraced them all and asked their permission to return to Jagannātha Purī.
Meanwhile, at Śāntipura, Śrī Caitanya Mahāprabhu assembled all His devotees-headed by Advaita Ācārya and Nityānanda Prabhu-embraced them all and asked their permission to return to Jagannātha Purī.
</div>
</div>



Latest revision as of 09:59, 27 January 2020



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXTS 245-246

ihāṅ prabhu ekatra kari' saba bhakta-gaṇa
advaita-nityānandādi yata bhakta-jana
sabā āliṅgana kari' kahena gosāñi
sabe ājñā deha'--āmi nīlācale yāi


SYNONYMS

ihāṅ—here (at Śāntipura); prabhu—Śrī Caitanya Mahāprabhu; ekatra kari'-assembling in one place; saba bhakta-gaṇa—all the devotees; advaita-nityānanda-ādi—headed by Advaita Ācārya and Nityānanda Prabhu; yata bhakta-jana—all the devotees; sabā āliṅgana kari'-embracing every one of them; kahena gosāñi—Śrī Caitanya Mahāprabhu said; sabe—all of you; ājñā deha'-just give Me permission; āmi—I; nīlācale—to Nīlācala, Jagannātha Purī; yāi—may go.


TRANSLATION

Meanwhile, at Śāntipura, Śrī Caitanya Mahāprabhu assembled all His devotees-headed by Advaita Ācārya and Nityānanda Prabhu-embraced them all and asked their permission to return to Jagannātha Purī.