SB 12.11.40: Difference between revisions
m (1 revision(s))  | 
				 (Vanibot #0017 edit: indent verse and change id='' to class='' for SB)  | 
				||
| Line 1: | Line 1: | ||
{{info  | {{info  | ||
|speaker=  | |speaker=Sūta Gosvāmī  | ||
|listener=Sages of   | |listener=Sages of Naimiṣāraṇya  | ||
}}  | }}  | ||
[[Category:Srimad-Bhagavatam - Canto 12 Chapter 11]]  | |||
[[Category:Bhagavatam Verses Spoken by Suta Gosvami - Vanisource|121140]]  | |||
<div style="float:left">'''[[Srimad-Bhagavatam]] - [[SB 12.11: Summary Description of the Mahapurusa|Chapter 11: Summary Description of the Mahāpuruṣa]]'''</div>  | |||
<div style="float:right">[[File:Go-previous.png|link=SB 12.11.39]] '''[[SB 12.11.39]] - [[SB 12.11.41]]''' [[File:Go-next.png|link=SB 12.11.41]]</div>  | |||
{{RandomImage}}  | |||
{{SBnotice}}  | |||
==== TEXT 40 ====  | ==== TEXT 40 ====  | ||
<div   | <div class="verse">  | ||
ṛtur varcā bharadvājaḥ  | :ṛtur varcā bharadvājaḥ  | ||
parjanyaḥ senajit tathā  | :parjanyaḥ senajit tathā  | ||
viśva airāvataś caiva  | :viśva airāvataś caiva  | ||
tapasyākhyaṁ nayanty amī  | :tapasyākhyaṁ nayanty amī  | ||
</div>  | </div>  | ||
| Line 17: | Line 22: | ||
==== SYNONYMS ====  | ==== SYNONYMS ====  | ||
<div   | <div class="synonyms">  | ||
ṛtuḥ varcā bharadvājaḥ—Ṛtu, Varcā and Bharadvāja; parjanyaḥ senajit—Parjanya and Senajit; tathā—also; viśvaḥ airāvataḥ—Viśva and Airāvata; ca eva—also; tapasya-ākhyam—the month known as Tapasya (Phālguna); nayanti—rule; amī—these.  | ṛtuḥ varcā bharadvājaḥ—Ṛtu, Varcā and Bharadvāja; parjanyaḥ senajit—Parjanya and Senajit; tathā—also; viśvaḥ airāvataḥ—Viśva and Airāvata; ca eva—also; tapasya-ākhyam—the month known as Tapasya (Phālguna); nayanti—rule; amī—these.  | ||
</div>  | </div>  | ||
{{SBcollapse}}  | |||
==== TRANSLATION ====  | ==== TRANSLATION ====  | ||
<div   | <div class="translation">  | ||
Ṛtu as the Yakṣa, Varcā as the Rākṣasa, Bharadvāja as the sage, Parjanya as the sun-god, Senajit as the Apsarā, Viśva as the Gandharva and Airāvata as the Nāga rule the month known as Tapasya.  | Ṛtu as the Yakṣa, Varcā as the Rākṣasa, Bharadvāja as the sage, Parjanya as the sun-god, Senajit as the Apsarā, Viśva as the Gandharva and Airāvata as the Nāga rule the month known as Tapasya.  | ||
</div>  | </div>  | ||
__NOTOC__  | </div>  | ||
</div>  | |||
<div style="float:right">[[File:Go-previous.png|link=SB 12.11.39]] '''[[SB 12.11.39]] - [[SB 12.11.41]]''' [[File:Go-next.png|link=SB 12.11.41]]</div>  | |||
__NOTOC__  | |||
__NOEDITSECTION__  | |||
Revision as of 08:10, 30 November 2017
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda
TEXT 40
- ṛtur varcā bharadvājaḥ
 - parjanyaḥ senajit tathā
 - viśva airāvataś caiva
 - tapasyākhyaṁ nayanty amī
 
SYNONYMS
ṛtuḥ varcā bharadvājaḥ—Ṛtu, Varcā and Bharadvāja; parjanyaḥ senajit—Parjanya and Senajit; tathā—also; viśvaḥ airāvataḥ—Viśva and Airāvata; ca eva—also; tapasya-ākhyam—the month known as Tapasya (Phālguna); nayanti—rule; amī—these.
Translation and purport composed by disciples of Śrīla Prabhupāda
TRANSLATION
Ṛtu as the Yakṣa, Varcā as the Rākṣasa, Bharadvāja as the sage, Parjanya as the sun-god, Senajit as the Apsarā, Viśva as the Gandharva and Airāvata as the Nāga rule the month known as Tapasya.