SB 12.11.38: Difference between revisions
m (1 revision(s)) |
(Vanibot #0017 edit: indent verse and change id='' to class='' for SB) |
||
Line 1: | Line 1: | ||
{{info | {{info | ||
|speaker= | |speaker=Sūta Gosvāmī | ||
|listener=Sages of | |listener=Sages of Naimiṣāraṇya | ||
}} | }} | ||
[[Category:Srimad-Bhagavatam - Canto 12 Chapter 11]] | |||
[[Category:Bhagavatam Verses Spoken by Suta Gosvami - Vanisource|121138]] | |||
<div style="float:left">'''[[Srimad-Bhagavatam]] - [[SB 12.11: Summary Description of the Mahapurusa|Chapter 11: Summary Description of the Mahāpuruṣa]]'''</div> | |||
<div style="float:right">[[File:Go-previous.png|link=SB 12.11.37]] '''[[SB 12.11.37]] - [[SB 12.11.39]]''' [[File:Go-next.png|link=SB 12.11.39]]</div> | |||
{{RandomImage}} | |||
{{SBnotice}} | |||
==== TEXT 38 ==== | ==== TEXT 38 ==== | ||
<div | <div class="verse"> | ||
vivasvān ugrasenaś ca | :vivasvān ugrasenaś ca | ||
vyāghra āsāraṇo bhṛguḥ | :vyāghra āsāraṇo bhṛguḥ | ||
anumlocā śaṅkhapālo | :anumlocā śaṅkhapālo | ||
nabhasyākhyaṁ nayanty amī | :nabhasyākhyaṁ nayanty amī | ||
</div> | </div> | ||
Line 17: | Line 22: | ||
==== SYNONYMS ==== | ==== SYNONYMS ==== | ||
<div | <div class="synonyms"> | ||
vivasvān ugrasenaḥ—Vivasvān and Ugrasena; ca—also; vyāghraḥ āsāraṇaḥ bhṛguḥ—Vyāghra, Āsāraṇa and Bhṛgu; anumlocā śaṅkhapālaḥ—Anumlocā and Śaṅkhapāla; nabhasya-ākhyam—the month named Nabhasya (Bhādra); nayanti—rule; amī—these. | vivasvān ugrasenaḥ—Vivasvān and Ugrasena; ca—also; vyāghraḥ āsāraṇaḥ bhṛguḥ—Vyāghra, Āsāraṇa and Bhṛgu; anumlocā śaṅkhapālaḥ—Anumlocā and Śaṅkhapāla; nabhasya-ākhyam—the month named Nabhasya (Bhādra); nayanti—rule; amī—these. | ||
</div> | </div> | ||
{{SBcollapse}} | |||
==== TRANSLATION ==== | ==== TRANSLATION ==== | ||
<div | <div class="translation"> | ||
Vivasvān as the sun-god, Ugrasena as the Gandharva, Vyāghra as the Rākṣasa, Āsāraṇa as the Yakṣa, Bhṛgu as the sage, Anumlocā as the Apsarā and Śaṅkhapāla as the Nāga rule the month of Nabhasya. | Vivasvān as the sun-god, Ugrasena as the Gandharva, Vyāghra as the Rākṣasa, Āsāraṇa as the Yakṣa, Bhṛgu as the sage, Anumlocā as the Apsarā and Śaṅkhapāla as the Nāga rule the month of Nabhasya. | ||
</div> | </div> | ||
__NOTOC__ | </div> | ||
</div> | |||
<div style="float:right">[[File:Go-previous.png|link=SB 12.11.37]] '''[[SB 12.11.37]] - [[SB 12.11.39]]''' [[File:Go-next.png|link=SB 12.11.39]]</div> | |||
__NOTOC__ | |||
__NOEDITSECTION__ |
Revision as of 08:10, 30 November 2017
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda
TEXT 38
- vivasvān ugrasenaś ca
- vyāghra āsāraṇo bhṛguḥ
- anumlocā śaṅkhapālo
- nabhasyākhyaṁ nayanty amī
SYNONYMS
vivasvān ugrasenaḥ—Vivasvān and Ugrasena; ca—also; vyāghraḥ āsāraṇaḥ bhṛguḥ—Vyāghra, Āsāraṇa and Bhṛgu; anumlocā śaṅkhapālaḥ—Anumlocā and Śaṅkhapāla; nabhasya-ākhyam—the month named Nabhasya (Bhādra); nayanti—rule; amī—these.
Translation and purport composed by disciples of Śrīla Prabhupāda
TRANSLATION
Vivasvān as the sun-god, Ugrasena as the Gandharva, Vyāghra as the Rākṣasa, Āsāraṇa as the Yakṣa, Bhṛgu as the sage, Anumlocā as the Apsarā and Śaṅkhapāla as the Nāga rule the month of Nabhasya.