Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 20.326 (1975): Difference between revisions

(Vanibot #0027: CCMirror - Mirror CC's 1996 edition to form a basis for 1975)
 
(Vanibot #0020: VersionCompareLinker - added a link to the Version Compare feature)
 
Line 2: Line 2:
<div style="float:left">'''[[Sri Caitanya-caritamrta (1975)|Śrī Caitanya-caritāmṛta (1975)]] - [[CC Madhya (1975)|Madhya-līlā]] - [[CC Madhya 20 (1975)|Chapter 20: Lord Śrī Caitanya Mahāprabhu Instructs Sanātana Gosvāmī in the Science of the Absolute Truth]]'''</div>
<div style="float:left">'''[[Sri Caitanya-caritamrta (1975)|Śrī Caitanya-caritāmṛta (1975)]] - [[CC Madhya (1975)|Madhya-līlā]] - [[CC Madhya 20 (1975)|Chapter 20: Lord Śrī Caitanya Mahāprabhu Instructs Sanātana Gosvāmī in the Science of the Absolute Truth]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 20.325 (1975)|Madhya-līlā 20.325]] '''[[CC Madhya 20.325 (1975)|Madhya-līlā 20.325]] - [[CC Madhya 20.327 (1975)|Madhya-līlā 20.327]]''' [[File:Go-next.png|link=CC Madhya 20.327 (1975)|Madhya-līlā 20.327]]</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 20.325 (1975)|Madhya-līlā 20.325]] '''[[CC Madhya 20.325 (1975)|Madhya-līlā 20.325]] - [[CC Madhya 20.327 (1975)|Madhya-līlā 20.327]]''' [[File:Go-next.png|link=CC Madhya 20.327 (1975)|Madhya-līlā 20.327]]</div>
{{CompareVersions|CC|Madhya 20.326|CC 1975|CC 1996}}
{{RandomImage}}
{{RandomImage}}


''Below is the 1996 edition text, ready to be substituted with the 1975 one using the compile form.''


==== TEXT 326 ====
==== TEXT 326 ====


<div class="verse">
<div class="verse">
:raivate ‘vaikuṇṭha’, cākṣuṣe ‘ajita’, vaivasvate ‘vāmana’
:raivate 'vaikuṇṭha' cākṣuṣe 'ajita', vaivasvate 'vāmana'
:sāvarṇye ‘sārvabhauma’, dakṣa-sāvarṇye ‘ṛṣabha’ gaṇana
:sāvarṇye 'sārvabhauma', dakṣa-sāvarṇye 'ṛṣabha' gaṇana
</div>
</div>


Line 18: Line 17:


<div class="synonyms">
<div class="synonyms">
raivate—in the Raivata-manvantara; vaikuṇṭha—the avatāra named Vaikuṇṭha; cākṣuṣe—in the Cākṣuṣa-manvantara; ajita—the avatāra named Ajita; vaivasvate—in the Vaivasvata-manvantara; vāmana—the avatāra named Vāmana; sāvarṇye—in the Sāvarṇya-manvantara; sārvabhauma—the avatāra named Sārvabhauma; dakṣa-sāvarṇye—in the Dakṣa-sāvarṇya-manvantara; ṛṣabha—the avatāra named Ṛṣabha; gaṇana—named.
raivate—in the Raivata-manvantara; vaikuṇṭha—the avatāra named Vaikuṇṭha; cākṣuṣe—in the Cākṣuṣa-manvantara; ajita—the avatāra named Ajita; vaivasvate—in the Vaivasvata-manvantara; vāmana—the avatāra named Vāmana; sāvarṇye—in the Sāvarṇya-manvantara; sārvabhauma—the avatāra named Sārvabhauma; dakṣa-sāvarṇye—in the Dakṣa-sāvarṇya-manvantara; ṛṣabha—the avatāra Ṛṣabha; gaṇana—named.
</div>
</div>


Line 25: Line 24:


<div class="translation">
<div class="translation">
“In the Raivata-manvantara, the avatāra is named Vaikuṇṭha, and in the Cākṣuṣa-manvantara, He is named Ajita. In the Vaivasvata-manvantara, He is named Vāmana, and in the Sāvarṇya-manvantara, He is named Sārvabhauma. In the Dakṣa-sāvarṇya-manvantara, he is named Ṛṣabha.
"In the Raivata-manvantara, the avatāra was named Vaikuṇṭha, and in the Cākṣuṣa-manvantara, he was named Ajita. In the Vaivasvata-manvantara, he was named Vāmana, and in the Sāvarṇya-manvantara, he was named Sārvabhauma. In the Dakṣa-sāvarṇya-manvantara, he was named Ṛṣabha.
</div>
</div>



Latest revision as of 13:16, 27 January 2020



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 326

raivate 'vaikuṇṭha' cākṣuṣe 'ajita', vaivasvate 'vāmana'
sāvarṇye 'sārvabhauma', dakṣa-sāvarṇye 'ṛṣabha' gaṇana


SYNONYMS

raivate—in the Raivata-manvantara; vaikuṇṭha—the avatāra named Vaikuṇṭha; cākṣuṣe—in the Cākṣuṣa-manvantara; ajita—the avatāra named Ajita; vaivasvate—in the Vaivasvata-manvantara; vāmana—the avatāra named Vāmana; sāvarṇye—in the Sāvarṇya-manvantara; sārvabhauma—the avatāra named Sārvabhauma; dakṣa-sāvarṇye—in the Dakṣa-sāvarṇya-manvantara; ṛṣabha—the avatāra Ṛṣabha; gaṇana—named.


TRANSLATION

"In the Raivata-manvantara, the avatāra was named Vaikuṇṭha, and in the Cākṣuṣa-manvantara, he was named Ajita. In the Vaivasvata-manvantara, he was named Vāmana, and in the Sāvarṇya-manvantara, he was named Sārvabhauma. In the Dakṣa-sāvarṇya-manvantara, he was named Ṛṣabha.