Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 20.326: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 20|C326]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 20|Chapter 20: Lord Śrī Caitanya Mahāprabhu Instructs Sanātana Gosvāmī in the Science of the Absolute Truth]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 20.325|Madhya-līlā 20.325]] '''[[CC Madhya 20.325|Madhya-līlā 20.325]] - [[CC Madhya 20.327|Madhya-līlā 20.327]]''' [[File:Go-next.png|link=CC Madhya 20.327|Madhya-līlā 20.327]]</div>
{{CompareVersions|CC|Madhya 20.326|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 326 ====
==== TEXT 326 ====


<div id="text">
<div class="verse">
raivate ‘vaikuṇṭha’, cākṣuṣe ‘ajita’, vaivasvate ‘vāmana’<br>
:raivate ‘vaikuṇṭha’, cākṣuṣe ‘ajita’, vaivasvate ‘vāmana’
sāvarṇye ‘sārvabhauma’, dakṣa-sāvarṇye ‘ṛṣabha’ gaṇana<br>
:sāvarṇye ‘sārvabhauma’, dakṣa-sāvarṇye ‘ṛṣabha’ gaṇana
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
raivate—in the Raivata-manvantara; vaikuṇṭha—the avatāra named Vaikuṇṭha; cākṣuṣe—in the Cākṣuṣa-manvantara; ajita—the avatāra named Ajita; vaivasvate—in the Vaivasvata-manvantara; vāmana—the avatāra named Vāmana; sāvarṇye—in the Sāvarṇya-manvantara; sārvabhauma—the avatāra named Sārvabhauma; dakṣa-sāvarṇye—in the Dakṣa-sāvarṇya-manvantara; ṛṣabha—the avatāra named Ṛṣabha; gaṇana—named.
''raivate''—in the Raivata-manvantara; ''vaikuṇṭha''—the ''avatāra'' named Vaikuṇṭha; ''cākṣuṣe''—in the Cākṣuṣa-manvantara; ''ajita''—the ''avatāra'' named Ajita; ''vaivasvate''—in the Vaivasvata-manvantara; ''vāmana''—the ''avatāra'' named Vāmana; ''sāvarṇye''—in the Sāvarṇya-manvantara; ''sārvabhauma''—the ''avatāra'' named Sārvabhauma; ''dakṣa-sāvarṇye''—in the Dakṣa-sāvarṇya-manvantara; ''ṛṣabha''—the ''avatāra'' named Ṛṣabha; ''gaṇana''—named.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
“In the Raivata-manvantara, the avatāra is named Vaikuṇṭha, and in the Cākṣuṣa-manvantara, He is named Ajita. In the Vaivasvata-manvantara, He is named Vāmana, and in the Sāvarṇya-manvantara, He is named Sārvabhauma. In the Dakṣa-sāvarṇya-manvantara, he is named Ṛṣabha.
“In the Raivata-manvantara, the avatāra is named Vaikuṇṭha, and in the Cākṣuṣa-manvantara, He is named Ajita. In the Vaivasvata-manvantara, He is named Vāmana, and in the Sāvarṇya-manvantara, He is named Sārvabhauma. In the Dakṣa-sāvarṇya-manvantara, he is named Ṛṣabha.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 20.325|Madhya-līlā 20.325]] '''[[CC Madhya 20.325|Madhya-līlā 20.325]] - [[CC Madhya 20.327|Madhya-līlā 20.327]]''' [[File:Go-next.png|link=CC Madhya 20.327|Madhya-līlā 20.327]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 16:01, 7 September 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 326

raivate ‘vaikuṇṭha’, cākṣuṣe ‘ajita’, vaivasvate ‘vāmana’
sāvarṇye ‘sārvabhauma’, dakṣa-sāvarṇye ‘ṛṣabha’ gaṇana


SYNONYMS

raivate—in the Raivata-manvantara; vaikuṇṭha—the avatāra named Vaikuṇṭha; cākṣuṣe—in the Cākṣuṣa-manvantara; ajita—the avatāra named Ajita; vaivasvate—in the Vaivasvata-manvantara; vāmana—the avatāra named Vāmana; sāvarṇye—in the Sāvarṇya-manvantara; sārvabhauma—the avatāra named Sārvabhauma; dakṣa-sāvarṇye—in the Dakṣa-sāvarṇya-manvantara; ṛṣabha—the avatāra named Ṛṣabha; gaṇana—named.


TRANSLATION

“In the Raivata-manvantara, the avatāra is named Vaikuṇṭha, and in the Cākṣuṣa-manvantara, He is named Ajita. In the Vaivasvata-manvantara, He is named Vāmana, and in the Sāvarṇya-manvantara, He is named Sārvabhauma. In the Dakṣa-sāvarṇya-manvantara, he is named Ṛṣabha.