SB 10.56.1: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 13:12, 17 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 1
śrī-śuka uvāca
satrājitaḥ sva-tanayāṁ
kṛṣṇāya kṛta-kilbiṣaḥ
syamantakena maṇinā
svayam udyamya dattavān
SYNONYMS
śrī-śukaḥ uvāca—Śukadeva Gosvāmī said; satrājitaḥ—King Satrājit; sva—his own; tanayām—daughter; kṛṣṇāya—to Lord Kṛṣṇa; kṛta—having committed; kilbiṣaḥ—offense; syamantakena—known as Syamantaka; maṇinā—together with the jewel; svayam—personally; udyamya—striving; dattavān—he gave.
TRANSLATION
Śukadeva Gosvāmī said: Having offended Lord Kṛṣṇa, Satrājit tried as best he could to atone by presenting Him with his daughter and the Syamantaka jewel.