SB 9.23.14: Difference between revisions
m (1 revision(s)) |
(No difference)
|
Revision as of 13:02, 17 March 2008
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 14
vṛṣasenaḥ sutas tasya
karṇasya jagatīpate
druhyoś ca tanayo babhruḥ
setus tasyātmajas tataḥ
SYNONYMS
vṛṣasenaḥ—Vṛṣasena; sutaḥ—a son; tasya karṇasya—of that same Karṇa; jagatī pate—O Mahārāja Parīkṣit; druhyoḥ ca—of Druhyu, the third son of Yayāti; tanayaḥ—a son; babhruḥ—Babhru; setuḥ—Setu; tasya—of him (Babhru); ātmajaḥ tataḥ—a son thereafter.
TRANSLATION
O King, the only son of Karṇa was Vṛṣasena. Druhyu, the third son of Yayāti, had a son named Babhru, and the son of Babhru was known as Setu.