Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 9.23.15

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 15

ārabdhas tasya gāndhāras
tasya dharmas tato dhṛtaḥ
dhṛtasya durmadas tasmāt
pracetāḥ prācetasaḥ śatam


SYNONYMS

ārabdhaḥ — Ārabdha (was the son of Setu); tasya — of him (Ārabdha); gāndhāraḥ — a son named Gāndhāra; tasya — of him (Gāndhāra); dharmaḥ — a son known as Dharma; tataḥ — from him (Dharma); dhṛtaḥ — a son named Dhṛta; dhṛtasya — of Dhṛta; durmadaḥ — a son named Durmada; tasmāt — from him (Durmada); pracetāḥ — a son named Pracetā; prācetasaḥ — of Pracetā; śatam — there were one hundred sons.


TRANSLATION

The son of Setu was Ārabdha, Ārabdha's son was Gāndhāra, and Gāndhāra's son was Dharma. Dharma's son was Dhṛta, Dhṛta's son was Durmada, and Durmada's son was Pracetā, who had one hundred sons.



... more about "SB 9.23.15"
Śukadeva Gosvāmī +
King Parīkṣit +