Sloka of the day/September 10, 2008: Difference between revisions
(New page: '''SB 1.17.38''' sūta uvāca<br> abhyarthitas tadā tasmai<br> sthānāni kalaye dadau<br> dyūtaṁ pānaṁ striyaḥ sūnā<br> yatrādharmaś catur-vidhaḥ<br> '''Sūta Gosvā...) |
(No difference)
|
Latest revision as of 17:46, 7 September 2008
sūta uvāca
abhyarthitas tadā tasmai
sthānāni kalaye dadau
dyūtaṁ pānaṁ striyaḥ sūnā
yatrādharmaś catur-vidhaḥ
Sūta Gosvāmī said: Mahārāja Parīkṣit, thus being petitioned by the personality of Kali, gave him permission to reside in places where gambling, drinking, prostitution and animal slaughter were performed.